Showing posts with label Vishnu. Show all posts
Showing posts with label Vishnu. Show all posts

Sunday, 1 May 2011

174: Purusha Sukhtam – Lord Vishnu Hymn

Vedic Hymn Purusha Suktam is one of the Pancha Suktams of the Sri Vaishnava Sampradaya. Purusha Suktam in praise of the great Gods of Vedas is Purusha, or Lord Vishnu/Narayana.

Purusha Suktam - Sri Purusha Sukta

Thachamyo ravrunimahe.gathum yagnaya.
Gathum Yagna pathaye.Daivee swasthi –rasthu na.
Swasthir Manushebhya. Urdhwa Jigathu beshajam.
Sam no asthu dwipadhe.Sam chatush pade
Om Shanthi, shanthi, Shanthi.


Sahsra seerhaa purusha; Sahasraksha saharpath.
Sa bhoomir viswatho vruthwa.Athyathishta ddhasangulam. (1)


Purusha eeveda sarvam.Yad bhootam yad bhavyam.
Utha amruthathwasya eesana. Yad annena adhirohathi. (2)


Ethaa vaanasya mahimaa.Atho jyaaya scha purusha.
Padhosya viswa bhoothanee.Tripaadasyamrutham divi. (3)


Tri paddurdhwa udaith prurusha. Padhosye habha vaath puna.
Thatho vishvangvyakramath.Sasanana sane abhi. (4)


Tasmath virad jayatha. Virajo agni purusha.
Sa jatho athya richyatha. Paschad bhoomi madho pura. (5)


Yat purushena havishaa. Devaa yagna mathanvath.
Vasantho asyaasee dhajyam. Greeshma idhma saraddhavi. (6)


Sapthaasyasan paridhaya. Thri saptha samidha Krutha.
Devaa yad yagnam thanvaana. Abhadhnan purusham pasum. (7)


Tham yagnam barhisi prokshan. Purusham Jaatham agradha.
Thena deva ayajantha. Saadhya rushayasch ye. (8)


Tasmad yagnath sarva hutha. Sam brutham prushad ajyam.
Pasus tha aschakre vayavyaan. Aaranyaan graamyascha ye. (9)


Tasmad yagnath sarva hutha.Rucha saamanee jagniree.
Chanadaa si jagnire tasmath.Yajus tasmad jaayatha.  (10)


Tasmad aswaa ajaayantha. Ye ke chobhaya tha tha.
Gavooha janjire tasmath. Tasmad gnatha ajavaya.  (11)


Yad purusha vyadhadhu.Kathidhaa vyakalpayan.
Mukham kimsya koo bahu. Kaavuruu pada a uchyathe. (12)


Brahmanasya Mukham aseed.Bahu rajanya krutha.
Ooru tadasys yad vaisya.Padbhyo sudro aajayatha. (13)


Chandrama manaso Jatha.Chaksho surya Ajayatha.
Mukhad Indras cha Agnis cha.Pranad Vayua aajayatha. (14)


Nabhya aseed anthareeksham.seershno dhou samavarthatha.
Padbyam Bhoomi,, disaa srothrath.Tadha lokaa akampayan. (15)


Vedahametham purusham mahantham.Adhitya varna thamasathu pare,
Sarvani roopani vichinthya dheera. Namaani kruthwa abhivadan yadasthe. (16)


Dhaatha purasthad yamudhajahara.sacra pravidhaan pradhisascha thathra.
Thamevam vidwaan anu mrutha iha bavathi. Naanya pandha ayanaaya vidhyathe. (17)


Yagnena yagnam aya jantha devaa. Thaani dharmani pradhamanyasan.
Theha naakam mahimaana sachanthe.yatra poorvo saadhyaa santhi devaa. (18)


Adhbhyaa sambhootha pruthvyai rasascha.Viswakarmanas samavarthadhi.
Tasyas twashtaa vidhadh drupamethi.tad purushasya viswa maajanam agre. (19)


Vedaham etham purusham mahantham.Aadithyavarna thamasa parasthath.
Thamevam vidwan amrutha iha bhavathi.nanya pandhaa vidhyathe ayanaaya. (20)


Prajapathis charathi garbhe antha. Aajayamano bahudha vijaayathe.
Tasya dheera parijananthi yonim. Mareechinaam padamicchanthi vedhasa. (21)


Yo devebhya aathapathi. Yo devaanaam purohitha.
Poorvo yo devebhyo jatha.Namo ruchaaya brahmaye. (22)


Rucha brahmam janayantha.Devaa agne tadha bruvan.
Yasthaiva barahmano vidhyat. Tasya deva asaan vase. (23)


Hreescha the lakshmischa patnyou.Ahorathre paarswe.
Nakshatrani roopam.Aswinou vyatham. (24)


Ishtam manishaana.Amum manishana.Sarve manishana.

Thachamyo ravrunimahe.gathum yagnaya.
Gathum Yagna pathaye.Daivee swasthi –rasthu na.
Swasthir Manushebhya. Urdhwa Jigathu beshajam.
Sam no asthu dwipadhe.Sam chatush pade
Om Shanthi, shanthi, Shanthi.

172: Vishnu Shodasa Nama Sthrotram

This is one of the prayers to be addressed to Lord Vishnu as soon as you wake up. It consists the twelve names of Lord Vishnu.

Oushade Chinthaye Vishnum,

Bhojane cha Janardhanam,

Sayane Padmanabham cha,

Vivahe cha Prajapathim.

Yuddhe Chakradharam devam,

Pravase cha Trivikramam,

Narayanam Thanu thyage,

Sreedharam  priya sangame,

Duswapne smara , Govindam,

Sankate Madhu soodhanam,

Kanane Narasimham cha,

Pavake Jalasayinam,

Jalamadhye Varaham cha,

Parvathe Raghu nandanam,

Gamane Vamanam Chaiva ,

Sarva Karyeshu Madhavam

Meaning : Think him as Vishnu while taking medicine,
As Janardhana while eating  food,
As Padmanabha while in bed,
As Prajapathi at time of  marriage,
As Chakra dhara while engaged in war,
As Trivikrama while on travel,
As Narayana on death bed,
As Sreedhara while meeting with the beloved,
As Govinda while tossing with bad dreams,
As Madhu sudhana while in trouble,
As Narasimha while in the forest,
As Jala Sayina while fire is ravaging,
As Varaha while struggling in water,
As Raghu nandana while lost in a mountain,
As Vamana while on the move,
And as Madhava while doing everything.


Shodasaithani Naamani,

Prathar uthaaya ya padeth,

Sarva papa vinirmuktho,

Vishnu lokam samopnuyath.

As soon as one wakes up in the morn,
If these sixteen names are read,
He would be bereft of all sins,
And reach the world of Vishnu at the end.


Vishnu  — He who is spread everywhere

Janardhana – He who punishes evil people

Padhmanabha – He who has a lotus in his belly button

Prajapathi – He who is the chief of people

Chakradhara- He who is armed with the holy wheel

Trivikrama- He who measured all the worlds in three steps

Narayana-   He who resides in all things he creates

Sreedhara- He who carries Goddess of Wealth in his chest

Govinda- He who can be attained by Vedas

Madhu Soodhana-He who killed the ogre called Madhu

Naarasimha- He who took the shape of half lion, half human

Jalasayina- He who sleeps on water

Varaha- He who took the shape of the holy boar

Raghu Nandana- The darling of the clan of Raghu

Vaamana- He who took the shape of a dwarf

Madhava-He who is Lord of everything

171: Lord Vishnu Chalisa

Vishnu Chalisa

Jai jai jai shri jagat pati, jagadadhar anant
Vishveshvar akhilesh aj, Sarveshvar Bhagvant.

Jai jai Dhranidhar shruti sagar
jayati Gadadhar sadgun agar.

Shri Vasudev Devaki nandan
Vasudev, nasan-bhav-phandan.

Namo-namo sacharachar-svami
paranbrahma prabhu namo namo namami.

Namo-namo Tribhuvan pati Ish
Kamala pati keshav yogish.

Garudadhvaj aj, bhav bhai hari
Murlidhar Hari Madan murari.

Narayan shripati Purshottam
Padmanabhi narhari sarvottam.

Jai Madhav Mukuud,
vanmali khal dal mardan, daman-kuchali.

Jai aganit indniya sarangdhar
vishva rup Vaman anand kar.

Jai jai lokadhyaksh-dhananijai
sahastragya Jaganath jayati jai.

Jai Madhusudan anupam anan
jayati Vayu-vahan vajra kanan.

Jai Govind Janardan deva
shubh phal lahat gahat tav seva.

Shyam saroruh sam tan sohat
darsha karat, sur nar muni mohat.

Bhai vishal mukut shir sajat
ur vaijanti mal virajat.

Tirchhi Bhrikuti chap janu dhare
tin-tar nain kamal arunare.

Nasha chibuk kapol manohar
mridu muskan kunj adharan par.

Janu mani pankti dashan man bhavan
basan pit tan param suhavan.

Rup chaturbhuj bhushit bhushan
varad hast, mochan bhav dushan.

Kanjarun sam kartal sundar
sukh samuh gun madhur samundar.

Kar mahan lasit shankh ati pyara
subhag shabda jai dene hara.

Ravi sam chakra dvitiya kar dhare
khal dal danav sainya sanhare.

Tritiya hast mahan gada prakashan
sada tap-traya-pap vinashan.

Padma chaturth hath mahah dhare
chari padarath dene hare.

Vahan Garud manogativana
tihun tyagat, jan hit Bhagvana.

Pahunchi tahan pat rakhat svami
ko Hari sam bhaktan anugami.

Dhani-dhani mahima again ananta
dhanya bhaktavatsal Bhagvanta.

Jab-jab surahin asur dukhdinha
taba tab prakati, kasht Hari linha.

Sab sur-muni Brahmadi Maheshu
sahi na sakyo ati kathin kaleshu

Tab tahan dhari bahu rup nirantar
mardyo-dal danvahi bhayahkar.

Shaiyya shesh, Sindhu bich sajit
sang Lakshmi sada-virajit.

Puran shakti dhanya-dhan-khani
anand bhakti bharani sukh dani.

Jasu virad nigamagam gavat
sharad shesh par nahin pavat.

Rama Radhika Siya sukh dhama
sohi Vishnu Krishna aru Rama.

Aganit rup anup apara
nirgun sagun svarup tumhara.

Nahin kachhu bhed ved as bhashat
bhaktan se nahin antar rakhat.

Shri Prayag-Durvasa-dhama
Sundardas Tivari grama.

Jag hit lagi tumahin Jagdisha
nij-mati rachyo Vishnu-chalisa.

Jo chit dai nit padhat padhavat
puran bhakti shakti sarsavat.

Ati sukh vasat, ruj rin nasat
vaibhav vikashat, sumati prakashat.

Avat sukh, gavat shruti sharad
bhashat Vyas-bachan nishi Narad.

Milat subhag phal shok nasavat
ant sainaya jan Han pad pavat.

Doha

Prem sahit gahi dhyan mahan, hridai bich Jagdish,
Arpit Shaligram kahan, kari Tulasi nit shish.
Kshan bhangur tanu jani, kari ahankar parihar.
Sar rup Ishvar lakhai, taji asar sansar,
Satya shodh kari ur gahai, ek Brahma Onkar,
Atma bodh hovai tabai, milai mukti ke dvar.
Shanti aur sadbhav kahan, jab ur phulahin phul,
Chalisa phal lahahin jan, rahahi Ish anukul.
Ek path jan nit karai, Vishnu dev chalis,

Jai Sri Vishnu !

170: Lord Vishnu Ashtotharams

“Avikaaraya Suddhaya Nityaya Paramatmane
Sadaikaruparupaya Vishnave  Prabhavishnave” !!

Om Vishnave Namaha
Om Jishnave Namaha
Om Vashat Karaya Namaha
Om Devadevaya Namaha
Om VrushaKapaye Namaha
Om DamoDaraya Namaha
Om DeenaBandhave Namaha
Om AadiDevaya Namaha
Om Ditestutaya Namaha
Om Pundariskaya Namaha
Om ParaNandaya Namaha
Om Paramatmane Namaha
Om Paratparaya Namaha
Om Parashudharine Namaha
Om Vishwatwane Namaha
Om Krishnaya Namaha
Om Kalimalapaharine Namaha
Om Koustu Bhodbasi Toraskaya Namaha
Om Naraaya Namaha
Om Narayanaya Namaha
Om Haraye Namaha
Om Haraya Namaha
Om Haripriyaya Namaha
Om Swamine Namaha
Om Vaikuntaya Namaha
Om Vishwa Tomukhaya Namaha
Om Hrushi Keshaya Namaha
Om AprameYaya Namaha
Om Aatmane Namaha
Om VaraHaya Namaha
Om Dharanee Saraya Namaha
Om Dharme Shaya Namaha
Om Dharanee Nadhaya Namaha
Om Dyeyaya Namaha
Om Dharma Bhrutamvaraya Namaha
Om Sahasra Shirshaya Namaha
Om Purushaya Namaha
Om Sahasra Kshaya Namaha
Om Sahasra Padave Namaha
Om Sarwa Gaya Namaha
Om Sarwa Vidyaya Namaha
Om Sarwaya Namaha
Om Sharanyaya Namaha
Om Sadhu Vallabhaya Namaha
Om Kousalya Nandanaya Namaha
Om Srimate Namaha
Om Raksha Kaya Namaha
Om KulavinaShakaya Namaha
Om Jagat Kartaya Namaha
Om Jagadar Taya Namaha
Om Jagaje Taya Namaha
Om Janarti Haraya Namaha
Om Janakee Vallabhaya Namaha
Om Devaya Namaha
Om Jayaya Namaha
Om Jaya Rupaya Namaha
Om JaleshwaRaya Namaha
Om Ksherabdhi Vasine Namaha
Om Kshirabdhi Tanaya Vallabhaya Namaha
Om SheshaShaeine Namaha
Om Pannagaree Vahanaya Namaha
Om Vishtara Shravaya Namaha
Om Madhavaya Namaha
Om Madhura Nadhaya Namaha
Om Mukundaya Namaha
Om Mohana Shanaya Namaha
Om Daityarine Namaha
Om Pundaree Kakshaya Namaha
Om Achyutaya Namaha
Om MadhuSudanaya Namaha
Om SOmasuryagni Nayanaya Namaha
Om Nrusimhaya Namaha
Om Bhaktha Vatsalaya Namaha
Om Nityaya Namaha
Om Niramayaya Namaha
Om NaraDevaya Namaha
Om Shudhaya Namaha
Om Jagatprabhave Namaha
Om HayaGrivaya Namaha
Om Pujitaya Namaha
Om Upendhraya Namaha
Om Rukmineepataye Namaha
Om SarwadevaMayaya Namaha
Om Srishaya Namaha
Om SarwaDharaya Namaha
Om Sanatanaya Namaha
Om Soumyaya Namaha
Om SoumyaPradaya Namaha
Om Srashtaya Namaha
Om VishvaKsenaya Namaha
Om Janardhanaya Namaha
Om Yashoda Tanayaya Namaha
Om Yogaya Namaha
Om YogaShastra Parayanaya Namaha
Om RudhratMakaya Namaha
Om Rudramurtaye Namaha
Om Raghavaya Namaha
Om Madhu Sudanaya Namaha
Om AtulaTejase Namaha
Om ParasmaiJyotine Namaha
Om SarwaPapa Haraya Namaha
Om Punyaya Namaha
Om AmitaTejase Namaha
Om Dukha Nashanaya Namaha
Om Daridrya Nashanaya Namaha
Om Dourbhagya Nashanaya Namaha
Om Sukha Vardha Naya Namaha
Om SarvaSampat Karaya Namaha


Ithi Shri Vishnu Astothara Shatha Naamavali Sampoornam !!

169: Lord Vishnu Aarti

Om jai jagdish harey, Swami jai jagdish harey Bhagt jano ke sankat, shan mein door karey Om jai jagdish hareyJo Dhiyavay phal pavay dukh binase man ka Swami dukh binase man ka Sukh Sampati ghar aavey kasht mitay tan ka Om jai jagdish harey

Mat Pita tum mere, sharan pau kisaki Swami sharan pau kisaki Tum bin aur na duja aash karoo jisaki Om jai jagdish harey

Tum pooran parmatma tum antaryami Swami tum antaryami Par Brahm parmeshwar tum sabke swami Om jai jagdish harey

Tum karuna ke sagar tum palan karta Swami tum palan karta Mae murakh kul kami kripa karo bharta Om jai jagdish harey

Tum ho ek agochar sabh ke pranpati Swami sabh ke pranpati Kisa bida milu gusai tumko mae kumati Om jai jagdish harey

Din Bandu dukh harta thakur tum mere Swami thakur tum mere Apne hath uthao, apnay charan lagao Dwar khada tere Om jai jagdish harey

Vishay vikar mitao pap haro deva Swami pap haro deva Sharda Bhakti Badao, Santan ki sewa Om jai jagdish harey

Om jai jagdish harey, Swami jai jagdish harey Bhagt jano ke sankat, shan mein door karey Om jai jagdish harey

136: Sri Krishna Ashtotharams (Vishnu Sahasranama) – 108 Names of Sri Krishna

1. Om Vishnave Namah
   2. Om Lakshmi Pathaye Namah
   3. Om Krishnaya Namah
   4. Om Vaikuntaaya Namah
   5. Om Garuda Dhvajaya Namah
   6. Om Parah Brahmane Namah
   7. Om Jagannathaya Namah
   8. Om Vaasudevaya Namah
   9. Om Trivikramaya Namah
  10. Om Dhydhyaanthakaaya Namah
  11. Om Madhuribhave Namah
  12. Om Dhaarshyavahaaya Namah
  13. Om Sanaadhanaaya Namah
  14. Om Narayanaya Namah
  15. Om Padmanabhaya Namah
  16. Om Hrishikeshaya Namah
  17. Om Sudhapradhaya Namah
  18. Om Haraye Namah
  19. Om Pundarikakshaya Namah
  20. Om Siddhidhikarthre Namah
  21. Om Paraathparaya Namah
  22. Om Vanamaline Namah
  23. Om Yagnaroopaya Namah
  24. Om Chakrapanye Namah
  25. Om Gadhadhraya Namah
  26. Om Upendraya Namah
  27. Om Keshavaya Namah
  28. Om Hamsaaya Namah
  29. Om SamudraMadhanaya Namah
  30. Om Haraye Namah
  31. Om Govindaya Namah
  32. Om Prahmajankaya Namah
  33. Om KaitabasuraMardhanaya Namah
  34. Om Sridharaya Namah
  35. Om Kaamajakaaya Namah
  36. Om Seshaya Namah
  37. Om Chadhurbhujaya Namah
  38. Om Paanchajanyadharaaya Namah
  39. Om SriMathe Namah
  40. Om Shaarangapanaye Namah
  41. Om Janardhanaya Namah
  42. Om Pitambharadharaya Namah
  43. Om Devaya Namah
  44. Om SuryaChandraVilochanaya Namah
  45. Om MatsyaRoopaya Namah
  46. Om Kurmathanave Namah
  47. Om Krodharoopaya Namah
  48. Om Nrukesarine Namah
  49. Om Vaamanaaya Namah
  50. Om Bhaargavaaya Namah
  51. Om Raamaya Namah
  52. Om Haline Namah
  53. Om Kalkine Namah
  54. Om Hayaananaaya Namah
  55. Om Viswambaraya Namah
  56. Om Simsumaaraya Namah
  57. Om Srikharaaya Namah
  58. Om Kapilaaya Namah
  59. Om Dhruvaaya Namah
  60. Om Dattatreyaya Namah
  61. Om Achyutaya Namah
  62. Om Anantaaya Namah
  63. Om Mukundhaaya Namah
  64. Om Dhidhivaamanaaya Namah
  65. Om Dhanvantraye Namah
  66. Om Srinivasaya Namah
  67. Om Pradyumnaya Namah
  68. Om Purushothamaya Namah
  69. Om Srivathkausthubhadhraaya Namah
  70. Om Muraradhaye Namah
  71. Om Adhoshjaaya Namah
  72. Om Rushabhaya Namah
  73. Om MohanaroopaDharine Namah
  74. Om Sangarshanaaya Namah
  75. Om Prithave Namah
  76. Om Sheerabdhisaayene Namah
  77. Om Bhoodhathmane Namah
  78. Om Anirudhaaya Namah
  79. Om Bhakthavatsalaaya Namah
  80. Om Naraaya Namah
  81. Om GajendraVaradaaya Namah
  82. Om Thridhamne Namah
  83. Om Bhoothabhavanaaya Namah
  84. Om Svetavaasdhavyaaya Namah
  85. Om SuryamandalaMadhyakaaya Namah
  86. Om SanakathiMunithyeyaaya Namah
  87. Om Bhagavathe Namah
  88. Om SankaraPriyaya Namah
  89. Om Neelakanthaya Namah
  90. Om Tharakaanthaaya Namah
  91. Om Vedathmane Namah
  92. Om Bhadhraayanaaya Namah
  93. Om BhagirathiJanmaBhoomiPaadaPadmaaya Namah
  94. Om Stham Prabhave Namah
  95. Om Svabhave Namah
  96. Om Vibhave Namah
  97. Om KanakaShyamaaya Namah
  98. Om Jagadhkaaranaaya Namah
  99. Om Avyayaaya Namah
 100. Om Buddhavadharaaya Namah
 101. Om Shaanthathmane Namah
 102. Om Krisoth Namah
 103. Om Leelamaanusha Vigrahaaya Namah
 104. Om Damodharaaya Namah
 105. Om Viraataroopaaya Namah
 106. Om Bhoodhabhavyabhavath Prabhave Namah
 107. Om Aadi Devaaya Namah
 108. Om Deva Devaaya Namah
 109. Om Prahladha Paripalakhaya Namah

132: Achyuta Ashtakam – Achyutham Kesavam

Achyutham Kesavam Ramanarayanam is also known as Achyutha Ashtakam Stotra, and is one of the most beautiful stotram in praise on Lord Vishnu.

Achyutha Ashtakam

Achyutham Kesavam Rama Narayanam,
Krishna damodharam vasudevam harim,
Sreedharam madhavam gopika vallabham,
Janaki nayakam ramachandram Bhaje 1

Achyutham kesavam sathya bhamadhavam,
Madhavam sreedharam radhika aradhitham,
Indira mandiram chethana sundaram,
Devaki nandanam nandhajam sam bhaje 2

Vishnava jishnave sankhine chakrine,
Rukhmani ragine janaki janaye,
Vallavi vallabha yarchidha yathmane,
Kamsa vidhvamsine vamsine the nama. 3

Krishna govinda he rama narayana,
Sree pathe vasu deva jitha sree nidhe,
Achyuthanantha he madhava adhokshaja,
Drowpadhi rakshaka, pathu maam sarvadha 4

Rakshasa kshobitha seethaya shobitho,
Danda karanya bhoo punyatha karana,
Lakshmanananvitho vanarai ssevitho,
Agasthya sampoojitho raghava pathu maam. 5

Dheenu karishtako anishta krudwesinaam,
Kesiha kamsa hrud vamsika vaadhana,
Poothana nasana sooraja khelano,
Bala gopalaka pathu maam sarvadha 6

Vidhyu dudhyothavath prasphura dwasasam,
Prouda bodhaval prollasad vigraham,
Vanyaya Malaya shobhi thora sthalam,
Lohinthangri dwayam vareejaksham bhaje. 7

Kanchithai kundalai braja maanananam,
Rathna moulim lasad kundalam gandayo,
Haara keyuragam kankana projwalam,
Kinkini manjula syamalam tham bhaje. 8

Phalasruthi

Achyuthashtakam ya patdeth ishtadham,
Premadha prathyaham poorusha saspruham,
Vruthatha sundaram karthru viswambharam,
Tasya vasyo harir jayathe sathwaram

Monday, 25 April 2011

115: Sri Vishnu Sahasra Namam


1: Om Shuklãm Bharatharam Vishnum Sashivarnam Chathurbhujam
2: Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthayé


3: Vyasam Vashita Naptharam Shakte Poutramakalmasham
4: Parasharathmajam Vandé Shukathãthum Thaponidhim


5: Vyasaya Vishnu Roopaya Vyasroopaya Vishanavé
6: Namovai Brahmanidhayé Vãsishtaya Namonamaha


7: Avikãraya Shuddhãya Nithyãya Paramathmané
8: Sadhaika Roopa Roopaya Vishnavé Sarvajishnavé


9: Yasya Smarana Mathréna Janma Samsara Bandhanãth
10: Vimuchyathé Namas Thasmai Vishnavé Prabha Vishanvé
11: Om Namo Vishnavé Praba Vishnavé. 5


12: Shree Vaisham Pãyana Uvacha
13: Shruthvã Dharmãna Séshéna Pãvananicha Sarvashaha
14: Yudhishtara Shanthanavam Punarévãbya Bashatha


15: Yudhishtira Uvacha
16: Kimékam Daivatham Loke Kim Vápyekam Parãyanam
17: Sthuvantha Kam Kamarchanda Prapnuyur Mãnavã Shubam


18: Go Dharma Sarva Dharmãnam Bhavatha Paramo Mathaha
19: Kim Japan Muchyathé Janthur Janma Samsãra Bandhanãth


20: Shree Bheeshmã Uvacha
21: Jagath Prabhum Deva Devam Antham Purushothamam
22: Sthuvan Nãma Sahasréna Purusha Saththo Thithaha


23: Thameva Chãr Chayanth Nithyam Bhakthya Purusha Mavyayam
24: Dhayãyan Sthuvan Namasyamsha Yajamãnas Thamevacha 10


25: Anãdhinidhanam Vishnum Sarva Lokamahesvaram
26: Lokãdhyaksham Sthuvan Nithyam Sarva Dhukkã Thigo Bhavéth


27: Brahmanyam Sarva Dharmangyam Lokãnãm Keerthivardhanam
28: Lokanãtham Mahath Bhootham Sarva Bhootha Bhavothbhavam


29: Esha Mé Sarvadharmãnãm Dharmodhi Kathamo Mathaha
30: Yath Bhakthyã Pundari Kãksham Sthavai Rar-Chén Nara Ssatha


31: Paramam Yo Mahath Teja Paramam Yo Mahath Thapaha
32: Paramam Yo Mahath Brahma Paramam Ya Parãyanam


33: Pavithrãm Pavithram Yo Mangalãnãncha Mangalam
34: Daivatham Dévathãnãncha Bhoothãnãm Yovyaya Pithã 15


35: Yatha Sarvãni Bhoothãni Bhavanthyãdhi Yugãgamé
36: Yasmimscha Pralayam Yãnthi Punaréva Yugakshayé


37: Thasya Loka Pradhãnasya Jagan-Nãdhasya Bhoopathé
38: Vishnor Nama Sahasrm Mé Srunu Pãpa Bhayãpaham


39: Yãni Nãmãni Gounãni Vikyãthãni Mahãthmanaha
40: Rushibhi Parigeerthãni Thãni Vakshãyãmi Bhoothayé


41: Rushirnãmnãm Sahasrasya Védhavyãso Mahãmunihi
42: Chchando-Nushtup Thadha Dhévo Bhaghavãn Dhévagee-Suthaha


43: Amruthãm Soothbhavo Bheejam Shakthir Dhévaki Nandhanaha
44: Thrisãmã Hrudhayam Thasya Shãnthyarthé Viniyujyathe 20


45: Vishnum Jishnum Mahãvishnum Prabhavishum Mahéswaram
46: Anaika Roopa Dhaithyãntham Namãmi Purushoth-Thamam


47: Asya Sree Vishnor Dhivya Sahasranãma Sthothra Mahãmanthrasya
48: Sri Vedhavyaso Bhagavan Rishihi
49: Anushtup Ch-Chandaha
50: Sri Mahavishnu Paramãthmã Sirmãn Narãyano Dévathã
51: Amruthãm Shoothbavo Bãnurithi Beejam
52: Dévakee Nandhan Srashtéthi Sakthihi
53: Uthbava Kshobhano Déva Ithi Paramo Manthraha
54: Shankbhruth Nandhkee Chakreethi Keelakam
55: Shãrngadhanva Gadhãdhara Ithyasthram
56: Radhãngapãni Rakshobhya Ithi Néthram
57: Thrisãma Sãmaka Sãméthi Kavacham
58: Aanandam Parbrahméthi Yonihi
59: Rudhu Sudharsank Kaala Ithi Dhigbandhaha
60: Sri Viswaroopa Ithi Dhyãnam


61: Sri Mahavishnup Preethyarthe Sahasra Nama Japé Viniyogaha


62: Dhyãnam


63: Ksheerodhanvath Pradhésé Susi Mani Vilasath Saikathe Mouthikãnãm
64: Malãk Lupthãsanastha Spatikamani-Nibair Moukthikair Mandithaangaha


65: Suprai Rbhrai Radhaprai Ruprivirasithair Muktha Bheeyuusha Varshaihi
66: Anandheenap Puneeyaa Dhari Nalina Gadha Shankapaanir Mukundhaha


67: Bhoop-Paathau Yasya Nabhir Viyadhasoora-Nilach-Chandra Sauryau Cha Néthré
68: Karnãvasã Siro Dhyaur-Mukamapi Dhahano Yasya Vaastheyamapdhihi


69: Andhastham Yasya Vishvam Soor-Nara-Khaga-Gho-Bhogi-Gandharva-Dhaithyaihi
70: Chitram Ramramyathe Tham Thribhuvan-Vapusham Vishnu Meesham Namaami


71: Shaanthãkãram Bhujagasayanam Padhmanabham Surésam
72: Vishwãdhãram Gaganasadhrusham Mégavarnam Subhangam


73: Lakshmi Kãntham Kamalanayanam Yogihrudhyãna Gamyam
74: Vandhé Vishnum Bavabayaharm Sarvalokaikanadham


75: Megha Shyamam Peetha Kausheya Vcham
76: Shree Vatsangam Kausthubho Bhasithangam
77: Punyopetham Pundari Kayadaksham Vishnum Vande Sarva Lokaika Natham


78: Namas Samastha Bhothanam Adi Bhoothaya Bhoo Bruthe
79: Aneka Roopa Roopaya Vishanve Prabha Vishnave


80: Shashanka Chakram Saka Reeta Kundalam Sappetha Vasthram Sarasi Ruheshanam
81: Shara Vaksha Sthala Shobhi Kausthubam Namami Vishnum Shirasã Chathurbhujam 5


82: Chayayam Parijathasya Héma Simhasano Parihi
83: Aasina Mam-Bhutha-Shyãma-Mãyadaksha Malankrutham


84: Chandrananam Chathur Bhahum Shree Vatsanghitha Vakshasam
85: Rukmini Sathyabhamabhyam Sahitham Kirshnamasraye


86: Harihi Om


87: Vishvam Vishnur Vashatkaro Bhootha Bhavya Bhavath Prabhuhu
88: Bhoothakruth Bhoothabruth Bhavo Bhoothatma Bhootha Bhavanaha


89: Bhoothatma Paramathma Cha Mukthanam Parama Gathihi
90: Avya Yapurusha Sakshi Kshetrgno Ksharo Évacha


91: Yogo Yoga Vitham Nétha Prdhãna Purusheshwaraha
92: Narasimha Vabhu Shreeman Keshava Purushothamaha


93: Sarva Sharvash Shivas Sthanur Bhoothathir Nidhira Vyahayaha
94: Sambhavo Bhavono Bartha Prabava Prabhureeshwaraha


95: Swambu Shambur Adithya Pushkaraksho Mahasvanaha
96: Anadhi Nidhano Dhath Vidhath Dhathu Ruthmaha 5


97: Appréyo Rishi Keshah Padmnabho Mara Prabhuhu
98: Visha Karma Manusthvastha Sthavishta Shtaviro-Dhruvaha


99: Agrahya Sashvatha Krishno Lokidaksh Pradhr Dhanaha
100: Prabhuth Shrikuthãma Pavithrm Manglam Param


101: Eashana Prãnadha Prano Jyeshta Shreshta Praja Pathihi
102: Hiran Ya Garbho Bhoo Gahrbho Madhavo Madhu Sudhanaha


103: Ishvaro Vikrami Thanvi Medavi Vikrma Kramaha
104: Anuththamo Durãdarsha Kruthangya Kruthi-Raathmavan


105: Suresha Sharnam Sharma Vishva Retha Prajabhvaha
106: Ahath Samvathsaro Wyallaha Prathyas Sarvadharshanaha 10


107: Ajas Sarvesh Varas Sidhas Sidhi Sarva Dhiru Chithaha
108: Vrusha Gabhir Meyathma Sarva Yoga Vinisruthaha


109: Vasur Vasumanas Sathya Samãthmã Sammitha-Samaha
110: Amoga Pundarikaksho Vrushkarma Vrushakruthihi


111: Rudro Bahushira Babrur Viswayoni Suchichrvaha
112: Amrudha Sachvadha Sthanur Vraroha Mahathapaha


113: Sarvakaha Sarvavidhbaanur Vishwakseno Janardhanaha
114: Vedo Veda Vidhav Yango Vedãngo Vedvith Kavihi


115: Lokã Dhyakshas Surdhyaksho Dharma Dhyaksho Krutha Kruthaha
116: Chathurathma Chathur Vyuhachathur Thamshta Chathur Bhujaha 15


117: Prajishur Bhojanam Bhoktha Sahishnur Jagatha Thijaha
118: Anako Vijayo Jetha Vishva Yoni Punarvasuhu


119: Upendro Vamaha Pramshur Amogash Shsirurjithaha
120: Atheendras Sangrahas Sargo Dhruthatma Niyamo Yamaha


121: Védyo Vaidyas-Sadã-Yogi Veeraha Madhavo Madhuhu
122: Atheendriyo Mahãmãyo Mahothsaho Mahabalaha


123: Mahabuthir Mahaveeryo Mahashakthir Mahathyuthihi
124: Anir Deshya Vabhu Shreema-Naméyathmã Mahã-Thri-Dhruk


125: Maheshvaso Maheebartha Shreenivasa Satham Gathihi
126: Aniruddas Surananndo Govindo Gvindãm Pathihi 20


127: Marichir Thamano Hamsas Superno Pujagothamaha
128: Hiranya Nabhas Suthapã Padmanabha Prajapthihi


129: Amruthyus Sarva-Dhruk Simha-Sandhãtha Sandhimãm-Stiraha
130: Ajo Durmarshanas-Shãsthã Vishruthãtmã Surarihã


131: Gurur Gurthamo Thama Sathyas Sathya Parakramaha
132: Nimisho Nimishas Sragvi Vãchaspathi Rutharathee


133: Agraneer Gramanee Shreeman Nyãyo Néthã Sameeranaha
134: Sahasra Murthã Vishvãtmã Sahas-Rãkshas-Sahasrapath


135: Aavarthano Nivruthathma Samvradhas Sampra Mardhanaha
136: Ahas Samvarthako Vahni-Ranilo Dharani Dharaha 25


137: Suprasada Prasanãthma Vishwasruk Vishvabhuk Vibhuhu
138: Sathkartha Sathkrudhas Sadhur Janhoor Naryano Naraha


139: Asangeyo Prameyathma Vishista Shista Kruch-Chuchihi
140: Siddhartha Siddha Sankalpa Siddhida-Siddhi Sadhanaha


141: Vrushahee Vrushabho Vishnur Vrushaparva Vrusho Dharaha
142: Varthano Varthamãnaksha Vivikta Shruth Sagaraha


143: Subhujo Dhurtharo Vakmi Mahendhro Vasudo Vasuhu
144: Naikarupo Bruhathroopas Sibhivishta Praksanaha


145: Ojas-Théjo Dhyuuthidhara Prakãshatmã Pratãpanaha
146: Ruddhas Spashtã-Ksharo Manthra-Chandrãmshur Bhaskarathdhyuthihi 30


147: Amruthãm Shudh Bhavo Bhanu Shashabindu Sureshwaraha
148: Aushadham Jagadha Sethu Sathya Dharma Parãkramaha


149: Bhoothabhavya Bhavannatha Pavana Pãvano Nalaha
150: Kamahã Kamakruth Kantha Kama Kamapratha Prabhuhu


151: Yugadikruth Yugavartho Naika Mayo Mahasanaha
152: Athrushyo Vyaktha Roopashcha Sahasrajita Nandajith


153: Ishto Vishishta Thistéshta Shikandi Nahursho Vrushaha
154: Krodhaha Krodhakruth Kartha Vishva Bahoor Mahitharaha


155: Achyutha Prathitha Pranaha Prãnatho Vasuvanujaha
156: Apãm-Nidi Rathishtana Mapramatha Prathishtithaha 35


157: Skandaha Skandadaro Duryo Varado Vau Vãhanaha
158: Vaasudevo Bruhath Banur Adi Deva Purandaraha


159: Ashokas Stharanas Thara Shura Shurir Janéswaraha
160: Anukoola Shathãvartha Padmi Padma Nibhekshanaha


161: Padmanabho Ravindaksha Padmagarba Sharirabruth
Maharthrir Ruthro Vruthathma Mahãksho Garudadvajaha


162: Atula Sharabo Bheema Samayagno Havir Harhi
163: Sarva Lakshana Lakshañyo Lakshmivãn Samithanjayaha


164: Viksharo Rohitho Margo Héthur Damodara Sahaha
165: Maheetharo Mahãbhogo Vegavãnami Thashanaha 40


166: Uthbhava Shobhano Déva Shreegarba Parmeshvaraha
167: Karanam Kãranam Kartha Vikartha Gahnoguhaha


168: Vyavasayovyvasthanas Samasthana Sthando Druvaha
169: Pararthi Parama Spastha Dushta Pushta Subhekshanaha


170: Ramo Virãmo Viratho Margo Neyo Nayo Nayaha
171: Veera Shakthimathãm Sreshto Dharmo Dharma Vithuthamaha


172: Vaikunta Purusha Prãna Prãnadha Pranava Prathuhu
173: Hiranyagharbha Shtrugno Vyapto Vayu Rthokshajaha


174: Ruthu Sudarshana Kala Parameshti Parikrahaha
175: Ugra Smavatsaro Daksho Vishramo Vishva Dakshinaha 45


176: Vishthãra Sthãvaras-Sthãnu Pramãnam Beejama Vyayam
177: Artho Nartho Mahakosho Mahãbhogo Mahadhanaha


178: Anirvinna Sthãvishtobua Dharmayubo Mahãmakaha
179: Nakshathra Némir Nakshthri Kshamaha Kshaamaha Smihanaha


180: Yagña Ejyo Mahéjyascha Krathu Sathram Sathãngkadhihi
181: Sarva-Darshee Vimukthathma Sarvagno Gnana-Muth-Thamam


182: Suvratha Sumuga Sookshma Sukosha Sukada Suhruth
183: Manoharo Jithakrodho Virabãhur Vithãranaha


184: Swãpna Swavasho Vyãpi Naikathma Naik Karmakruth
185: Vatsaro Vathsalo Vatsee Rathnagarbo Dhaneswaraha 50


186: Dharmakrup Dharmakruth Dharmi Sathakshara Maksharam
187: Avignatha Sahasramshur Vidhãta Krutha Lakshanaha


188: Gapasthinémi Sathvastha Simho Bhootha Maheswaraha
189: Aadi Dévo Mahãdévo Dévésho Devabruthguruhu


190: Uththaro Gopathir Gopthã Gnãnkamya Purãthanaha
191: Sharira Bhoothabruth Bhokthã Kapindro Purdakshinaha


192: Somabo Mrudhapa Soma Purjith Purshothama
193: Vinayo Jaya Sathyando Dãrshaha Sathvatham Pathihi


194: Jeevo Vinayithã-Sakshi Mukundo Mita Vikramaha
195: Ambonidhi-Ranandhathmaa Maho-Dhadishayo-Ndhakaha 55


196: Ajo Mahaarha Swabhaavyo Jidaa Mitrah Pramodhanaha
197: Anando Nandano Nanda Satya Dharma Trivikramaha


198: Maharshi Kapila Acharya Kritagño Metini Pathihi
199: Tripada Tripaddhyaksho Maha Shrung Krutaantha Kruthu


200: Mãha Varãho Govinda Sushenah Kanakã-Ngadhi
201: Ghuyo Gabeero Gahano Gupthash-Chakra Gadhãdhãraha


202: Vedha Swaango Jith Krishno Druda-Sankrshano-Chuthaha
203: Varuno Vaaruno Vruksha Pushkaraaksho Mahamanãha


204: Bhagavan Bhagaha-Nandhi Vana Malee Halaayudhaha
205: Aadhithyo Jyothir Adhitya Sahishnur Gadhisattamaha 60


206: Sudhanwa Kanda Parashur Dhaarundo Dhravinapradhaha
207: Divas-Sprug Sarva-Drug-Vyãso Vachaspathi-Rayonijaha


208: Trisaama Saamagah Saamah Nirvaanam Beshajam Bhishaku
209: Sanya-Sakruchama Shantho Nishta Shanthi Parayanam


210: Shubaangah Shaantidha Srashtã Kumudhah Kuvaleshayaha
211: Gohito Gopathir Goptha Vrushabaaksho Vrusha Priyaha


212: Anivathee Nivruthaatma Samkshepta Kshema-Krucchivaha
213: Sreevatsa-Vakshã Sreevasha Sreepati Sreemataam Varaha


214: Sridha Srishah Srinivasah Srinidhi Srivibha-Vanaha
215: Sridharah Srikarah Shreyah Shriman Loka-Trayashrayaha 65


216: Swaksha Swanga Shadanando Nandir Jyothir Ganeshwaraha
217: Vichitaatma Vidhéyaatma Satkeertis Chinna Shamshayaha


218: Udeerna Sarvata-Chakshu-Raneesha Shaswata-Sthiraha
219: Bhooshayo Bhushano Bhoothir Vishoka Shoka Naashanaha


220: Archishmã-Narchita Kumbho Vishudhaatma Vishodhanaha
221: Aniruddho Pratirata Pradhyumno Mitavikramaha


222: Kalaneminiha Vira Shaurir Shoora Janeshwaraha
223: Trilokatma Trilokesha Keshava Keshiha Harihi


224: Kama Deva Kamapala Kamee Kantha Krutaagamha
225: Anirdheshyavapur-Vishur-Viro Anando Dhanan Jayaha 70


226: Bhramanyo Brahmankrud Brahma Brahma Brahma Vivardhanaha
227: Brahmavith Braahmano Brahmi Brahmagnyo Braamana Priyaha


228: Mahakramo Mahakarmã Mahãtejã Mahoragaha
229: Maha-Krathur Mahãyajva Mahayagno Maha Havihi


230: Stavya Stavapriya Sthothram Shthuthi Sthothaarana-Priyaha
231: Purna Purayithã Punya Punya Keerti Ranamayaha


232: Manojavas Theerthagaro Vasurédhã Vasupradhaha
233: Vasupradho Vãsudevo Vasur Vasumanã-Havihi


234: Satgati Sathkriti Satta Satbooti Satparayanaha
235: Shoora Seno Yajushresta Sannivasa Suyamuhaha 75


236: Bhootãvaso Vãsudevo Sarvãsu Nilayo Nalaha
237: Darphaha Darpadho Dhrupto Durdharo-Dhãparãjitaha


238: Vishwa Murtir Mahamurthir Deeptamurtir-Amoortiman
239: Aneka Moorti-Ravyakta Shatamoorti Shataananaha


240: Eko Naika Sava Ka Kim Yatat Pada Manutta-Mam
241: Lokabhandhur Lokanatho Madhavo Bhaktha Vatsalaha


242: Suvarnavarno Hemaango Varãngash Santha Nangathi
243: Veeraha Visham Shoonyo Drutãshee Rachalas Chalaha


244: Amãni Mãndho Manyo Lokswami Trilokdhruk
245: Sumedha Medhajo Dhanya Satya Medha Dharã-Dharaha 80


246: Tejovrusho Dhyudhidhara Sarva-Shastra-Brudãm Varaha
247: Pragraho Nigraho Vyagro Naika Shrungo Gadhã-Grajaha


248: Chaturmurti Chaturbahu Chaturvyuha Chatur Gathihi
249: Chatur Aatma Chturbhava Chturveda Videkapãt


250: Samãvarto Nivruttãtma Durjayo Duradikramaha
251: Dhurilabo Durgamo Durgo Durãvãso Durãrihã


252: Shubaango Lokasãranga Sthuthantus Tantu Vardhanaha
253: Indra Karma Mahãkarmã Krutakarmã Krutãgamaha


254: Uthbhava Sundara Sundho Ratna Nabha Sulochanaha
255: Arko Vajasana Shrungi Jayantu Sarva Vijjayee 85


256: Suvarna Bindhurakshobya Sarva Vageshwara Shwaraha
257: Mahãhrudho Mahãkartho Mahãbhootho Mahãnidhihi


258: Kumudha Kundhara Kundha Parjanya Pãvano Nilaha
259: Amrutãsho Mrutavapu Sarvagnya Sarvato Mukhaha


260: Sulabha Suvrata Siddha Shatrujit Shatrutãpanaha
261: Nyakrodho Dumbaro Chwaththas Chãnuraan-Dhranishoo Dhanaha


262: Shasrarchi Saptjihva Saptaida Sapta Vahanaha
263: Amoorti-Ranakho Chindyo Bhaya-Krut Bhayanãshanaha
264: Anur Bruhat Krusha Sthoolo Guna Brun Nir-Guno-Mahãn
265: Adhruta Svadruta Svãsya Prãgvamso Vamsa-Vardhanaha 90


266: Bhãrabrut Kathitho Yogi Yogeesha Sarva-Kãmadhaha
267: Ashrama Shramana Kshãma Suparno Vãyu Vãhanaha


268: Dhanurdharo Dhanurvedho Dando Damayitã Damaha
269: Aparãjita Sarvashaho Niyanthã Niyamo Yamaha


270: Satvavaãn Sãtvika Satyã Satyã Dharma Pãrayanaha
271: Abhipr Ãya Priyãr Horha Priyakrit Preetivardhanaha


272: Vihayã Sagatir Jyoti Suruchir Huta Bug Vibhuhu
273: Ravir Virochana Surya Savithã Ravi-Lochanaha


274: Ananta Hutabuk Bhoktha Sugadho Naikajhograjaha
275: Anirvirna Sadhãmasrshi Lokhadhistana-Madhbutaha 95


276: Sanãt Sanãt-Anamah Kapila Kapiravyaha
277: Svastidah Svatikrut Svasti Svastibuk Svasti Dakshinaha


278: Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha
279: Shabdhãtika Shabtasaha Shishira Sarva-Reekaraha


280: Akroora Peshalo Daksho Dakshinaha Kshminãm Varaha
281: Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha


282: Uttãrano Dushkruthihã Punyo Dur-Swapna Nashanaha
283: Veeraha Rakshna Sandho Jivana Paryasthithaha


284: Anantharoopo-Nanthasreer Jithamanyur Bayãpahaha
285: Chathurasro Gabheerãthma Ivdhisho Vyãdhsho Dhisaha 100


286: Anãthir Bhoorbhavo Lakshmi Suviro Ruchirãngadhaha
287: Janano Jana-Janmadir Bhimo Bhima Parãkramaha


288: Adãra Nilayo Dhãthã Pushpa Hãsa Prajã-Garaha
289: Urdhvaga Satpatã Chãra Prãnadha Pranava Pranaha


290: Pramãnam Prãna Nilaya Prãnabrut Prãna Jivanaha
291: Tatvam Tatva Videkãtma Janma Mrutyu Jarãthigaha


292: Bhoorbhuva Svastha-Srusthãra Savita Prapitãmahaha
293: Yogño Yagñapatir Yajva Yagnãngo Yagna Vãhanaha


294: Yagñabrudth Yagñakruth Yagñee Yagñabhug Yagña Sãdhanaha
295: Yagnãndha-Krudh Yagna-Guhya Manna-Mannãdha Evacha


296: Atmayoni Svayam Jãto Vaikhãna Sãmagãyanaha
297: Devaki Nandhana Shruastã Kshideesha Pãpa Nãshanaha


298: Sanghabrun Nandagi Chakri Shãrnga Dhanva Gadhã Dharaha
299: Rathanga Pani Rakshobhya Sarva Prharanãyudhaha


300: Sarva Prharanãyudha Om Nama Ithi


301: Vana Mali Gadhi Shãrngi Shangi Chakri Chanandhagi
302: Shreeman Narayano Vishnur Vãsudeva Abhirakshathu 108
(Repeat Three Times)


303: Itheetham Kirtaniyasya Keshavasya Mahãtmanaha
304: Nãmnãm Sahasram Divyãnãm Asheshena Prakeertitham


305: Ya Idham Shrunuyã Nityam Yaschabhi Parikeertayéth
306: Nãshubam Prapnuyath Kimchit Somutréha-Cha-Manavaha


307: Vedhaantago Bhrãmana-Syãt Kshatriyo Vijayee Bhavet
308: Vaishyo Dhana Samruta-Syãt Shoodhra Sukha-Mãvãpnuyat


309: Dharmarthi Prapnuath Dharma Marthaarthi Charthmãpnuyath
310: Kãmã-Navapnuyat Kami Prajãrti Chãpnuyãt Prajãm


311: Bhaktimãn Ya Sathodhdãya Shuchi-Sthagahamãnasaha
312: Sahasram Vãsudevasya Nãmnã-Metath Prakeertayedh 5


313: Yasha Prapnoti Vipulam Yãdhi Prãdhãnya-Mevacha
314: Achalãm Shriya Mãpnoti Shreya Praphnothya-Nuththamam


315: Nabhayam Kvachitãpnoti Veeryam Tejascha Vindhati
316: Bhavat-Yarogo Dyutimãn Bala Roopa Gunãnvitaha


317: Rogãrto Muchyate Rogãth Baddho Muchyetha Bhandhãnaãth
318: Bhayãn Muchyeta Bheethasthu Muchyetãpana Ãpataha


319: Durgãn-Yadhitharat-Yãshu Purusha Purushotamam
320: Stuvan Nãma Sahasrena Nityam Bhakti Samanvitaha


321: Vãsudevãshrayo Martyo Vãsudeva Parayanaha
322: Sarva Pãpa Vishuddhãtma Yãdhi Brahma Sanãthanam 10


323: Na Vãsudeva Bhaktãnã-Mashubham Vidhyate Kvachith
324: Janma Mrutyu Jarã Vyãdhi Bhayam Naivo Pajãyathe


325: Imam Sthava-Madheeyana Shraddha Bhakti Samanvitaha
326: Yujyetãtma Sukha Kshanti Shree-Dhriti Smruti Keertibhihi


327: Nakrodho Na Cha Mãtsaryam Na Lobho Nãshubhã Pathihi
328: Bhavanthi Kruta Punyãnãm Bhaktãnam Purushottame


329: Dhyausa Chandhrãrka Nakshtrã Kamdhisho Bhoor Mahodatihi
330: Vãsudevasya Veeryena Vidrutãni Mahãtmanaha


331: Sa-Sooraasoora Gandharvam Sa-Yakshorka Raakshasam
332: Jagathvasé Varthathétham Krushnasya Sasarãsaram 15


333: Indhriyãni Mano Buddhi Satyam Tejo Balam Dhrithihi
334: Vãsudevãtmakãn Yãhoohu Kshetram Kshetrangya Evacha


335: Sarvãkamãna Mãchãra Prathamam Parikalphithaha
336: Achara Prabhavo Dharmo Dharmasya Prabhurachyuthaha


337: Rushay Pitharo Devo Mahabhootani Dhatavaha
338: Jangamã Jangamam Chedham Jagan Naryanodh Bhavam


339: Yogo Gyãnam Tadã Saankhyam Vidhya Shilpãdhi Karmacha
340: Vedha Shaastrãni Vigyãna Metat Sarvam Janãrdhanath


341: Eko Vishnur Mahat Bhootam Pruthak Bhootani Yenekashaha
342: Treen Lokan Vyãpata Bhootãtma Bungthe Vishva Bhugavyaha 20


343: Imam Shavam Bhaghavatho Vishnor Vyãsena Keertidam
345: Padéthya Ichchét Purusha Shréeya Prãpthum Sukhani Cha


346: Vishveshra Majam Devam Jagadha Prabhu Vãpuyayam
347: Bhajanthiye Pushkarãksham Nadheyãnti Parãbhavam


348: Nadheyanti Parãbhava Om Nam Iti


349: Arjuna Uvacha
350: Padma Patra Vishãlãksha Padmanãbha Surottama
351: Bhaktãnãm Anuraktãnãm Trãtã Bhava Janãrdhana


352: Shree Bhagavan Uvacha
353: Yo Maam Nãma Shahasrena Shtotu Michathi Pãndava
354: Sohamékena Slokena Stuta Evana Sumshayaha
355: Sthuta Evana Samshaya Om Nama Ithi


356: Vyãsa Uvãcha
357: Vãsanaadh Vãsudevasya Vasitam Bhuvanatrayam
358: Sarva Bhoota Nivasosi Vasudeva Namosthuthe
359: Sri Vãsudeva Namosthutha Om Nama Ithi 25


360: Parvat Uvacha
361: Kenopayena Lakhuna Visnor Nãma Sahasrakam
362: Patyathe Pandithair Nityam Srothu Micchamyaham Prabho


363: Ishwara Uvacha
364: Shreerãma Rãma Rãméthi Ramé Rãme Manoramé
365: Sahasra Nãma Thattulyam Rãma Nãma Varanané (Repeat This Verse Three Times)
366: Shree Rãma Nama Varãnana Om Nama Ithi


367: Brahmo Uvacha
368: Namo Swananthãya Sahasra Murthayé Shasra Padakshi Siroru Bãhave
369: Sahasra Nãmne Purushãya Sãswate Sahasr Kodi Yugadãrine Namaha
370: Sahasra Kodi Yuga Dãrine Nam Om Nama Ithi


371: Sanjaya Uvacha
372: Etra Yogeshwara Krishno Yatra Pãrtho Dhanur Dharaha
373: Tatra Shri Vijayo Bhutir Dhruva Neetir Mathir Mama


374: Shree Bhagavan Uvacha
375: Ananya Shinttha Yantomã Yejanã Paryu Pãsathe
376: Tesham Nityabhiyuktãnãm Yogakshemam Vahãmyaham 30


377: Paritranaya Sadhunam Vinãshãya Cha Dhushkrutãm
378: Dharma Samsathãpanãrthãya Sambhavãmi Yuge Yuge


379: Artã Vishannã Shithilãscha Bheethã Koreshu Cha Vyathishu Vartamãnãhã
380: Samkeertya Narãyana Shabta Mãtram Vimukta Dhukka Sukhino Bhavanthu


381: Kãyena Vãchã Manasendriyerva Budhyãtma Nãva Prakruté Swabhãvath
382: Karomi Yadyat Sakalam Parasmai Narãyanãyetu Samarpayãmi.

Sunday, 10 April 2011

53: Lord Vishnu Ashtotharams


Sri Vishnu Ashtotharam Satanamavali- 108 names of Lord Vishnu.

The 108 names of Vishnu is chanted partulalry on Wednesdays and on the days of Yekadasi.

“Avikaaraya Suddhaya Nityaya Paramatmane
Sadaikaruparupaya Vishnave  Prabhavishnave” !!

Om Vishnave Namaha
Om Jishnave Namaha
Om Vashat Karaya Namaha
Om Devadevaya Namaha
Om VrushaKapaye Namaha
Om DamoDaraya Namaha
Om DeenaBandhave Namaha
Om AadiDevaya Namaha
Om Ditestutaya Namaha
Om Pundariskaya Namaha
Om ParaNandaya Namaha
Om Paramatmane Namaha
Om Paratparaya Namaha
Om Parashudharine Namaha
Om Vishwatwane Namaha
Om Krishnaya Namaha
Om Kalimalapaharine Namaha
Om Koustu Bhodbasi Toraskaya Namaha
Om Naraaya Namaha
Om Narayanaya Namaha
Om Haraye Namaha
Om Haraya Namaha
Om Haripriyaya Namaha
Om Swamine Namaha
Om Vaikuntaya Namaha
Om Vishwa Tomukhaya Namaha
Om Hrushi Keshaya Namaha
Om AprameYaya Namaha
Om Aatmane Namaha
Om VaraHaya Namaha
Om Dharanee Saraya Namaha
Om Dharme Shaya Namaha
Om Dharanee Nadhaya Namaha
Om Dyeyaya Namaha
Om Dharma Bhrutamvaraya Namaha
Om Sahasra Shirshaya Namaha
Om Purushaya Namaha
Om Sahasra Kshaya Namaha
Om Sahasra Padave Namaha
Om Sarwa Gaya Namaha
Om Sarwa Vidyaya Namaha
Om Sarwaya Namaha
Om Sharanyaya Namaha
Om Sadhu Vallabhaya Namaha
Om Kousalya Nandanaya Namaha
Om Srimate Namaha
Om Raksha Kaya Namaha
Om KulavinaShakaya Namaha
Om Jagat Kartaya Namaha
Om Jagadar Taya Namaha
Om Jagaje Taya Namaha
Om Janarti Haraya Namaha
Om Janakee Vallabhaya Namaha
Om Devaya Namaha
Om Jayaya Namaha
Om Jaya Rupaya Namaha
Om JaleshwaRaya Namaha
Om Ksherabdhi Vasine Namaha
Om Kshirabdhi Tanaya Vallabhaya Namaha
Om SheshaShaeine Namaha
Om Pannagaree Vahanaya Namaha
Om Vishtara Shravaya Namaha
Om Madhavaya Namaha
Om Madhura Nadhaya Namaha
Om Mukundaya Namaha
Om Mohana Shanaya Namaha
Om Daityarine Namaha
Om Pundaree Kakshaya Namaha
Om Achyutaya Namaha
Om MadhuSudanaya Namaha
Om SOmasuryagni Nayanaya Namaha
Om Nrusimhaya Namaha
Om Bhaktha Vatsalaya Namaha
Om Nityaya Namaha
Om Niramayaya Namaha
Om NaraDevaya Namaha
Om Shudhaya Namaha
Om Jagatprabhave Namaha
Om HayaGrivaya Namaha
Om Pujitaya Namaha
Om Upendhraya Namaha
Om Rukmineepataye Namaha
Om SarwadevaMayaya Namaha
Om Srishaya Namaha
Om SarwaDharaya Namaha
Om Sanatanaya Namaha
Om Soumyaya Namaha
Om SoumyaPradaya Namaha
Om Srashtaya Namaha
Om VishvaKsenaya Namaha
Om Janardhanaya Namaha
Om Yashoda Tanayaya Namaha
Om Yogaya Namaha
Om YogaShastra Parayanaya Namaha
Om RudhratMakaya Namaha
Om Rudramurtaye Namaha
Om Raghavaya Namaha
Om Madhu Sudanaya Namaha
Om AtulaTejase Namaha
Om ParasmaiJyotine Namaha
Om SarwaPapa Haraya Namaha
Om Punyaya Namaha
Om AmitaTejase Namaha
Om Dukha Nashanaya Namaha
Om Daridrya Nashanaya Namaha
Om Dourbhagya Nashanaya Namaha
Om Sukha Vardha Naya Namaha
Om SarvaSampat Karaya Namaha


Ithi Shri Vishnu Astothara Shatha Naamavali Sampoornam !!

Monday, 4 April 2011

23: Lord Vishnu Aarti


Om jai jagdish harey, Swami jai jagdish harey Bhagt jano ke sankat, shan mein door karey Om jai jagdish hareyJo Dhiyavay phal pavay dukh binase man ka Swami dukh binase man ka Sukh Sampati ghar aavey kasht mitay tan ka Om jai jagdish harey
Mat Pita tum mere, sharan pau kisaki Swami sharan pau kisaki Tum bin aur na duja aash karoo jisaki Om jai jagdish harey
Tum pooran parmatma tum antaryami Swami tum antaryami Par Brahm parmeshwar tum sabke swami Om jai jagdish harey
Tum karuna ke sagar tum palan karta Swami tum palan karta Mae murakh kul kami kripa karo bharta Om jai jagdish harey
Tum ho ek agochar sabh ke pranpati Swami sabh ke pranpati Kisa bida milu gusai tumko mae kumati Om jai jagdish harey
Din Bandu dukh harta thakur tum mere Swami thakur tum mere Apne hath uthao, apnay charan lagao Dwar khada tere Om jai jagdish harey
Vishay vikar mitao pap haro deva Swami pap haro deva Sharda Bhakti Badao, Santan ki sewa Om jai jagdish harey
Om jai jagdish harey, Swami jai jagdish harey Bhagt jano ke sankat, shan mein door karey Om jai jagdish harey

19: Vishnu Mantra


"Shaantaakaaram Bhujagashayanam Padmanaabham Suresham
Vishwaadhaaram Gaganasadrasham Meghavarnam Shubhaangam
Lakshmikaantam Kamalanayanam Yogibhirdhyaanagamyam
Vande Vishnum Bhavabhayaharam Sarvalokaikanaatham"

Friday, 1 April 2011

1: Sri Vishnu Sahasra Namam


SHRI VISHNU SAHASRA NAAMA
Om Shuklãm Bharatharam Vishnum Sashivarnam Chathurbhujam
Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthayé
Vyasam Vashita Naptharam Shakte Poutramakalmasham
Parasharathmajam Vandé Shukathãthum Thaponidhim
Vyasaya Vishnu Roopaya Vyasroopaya Vishanavé
Namovai Brahmanidhayé Vãsishtaya Namonamaha
Avikãraya Shuddhãya Nithyãya Paramathmané
Sadhaika Roopa Roopaya Vishnavé Sarvajishnavé
Yasya Smarana Mathréna Janma Samsara Bandhanãth
Vimuchyathé Namas Thasmai Vishnavé Prabha Vishanvé
Om Namo Vishnavé Praba Vishnavé. 5
Shree Vaisham Pãyana Uvacha
Shruthvã Dharmãna Séshéna Pãvananicha Sarvashaha
Yudhishtara Shanthanavam Punarévãbya Bashatha
Yudhishtira Uvacha
Kimékam Daivatham Loke Kim Vápyekam Parãyanam
Sthuvantha Kam Kamarchanda Prapnuyur Mãnavã Shubam
Go Dharma Sarva Dharmãnam Bhavatha Paramo Mathaha
Kim Japan Muchyathé Janthur Janma Samsãra Bandhanãth
Shree Bheeshmã Uvacha
Jagath Prabhum Deva Devam Antham Purushothamam
Sthuvan Nãma Sahasréna Purusha Saththo Thithaha
Thameva Chãr Chayanth Nithyam Bhakthya Purusha Mavyayam
Dhayãyan Sthuvan Namasyamsha Yajamãnas Thamevacha 10
Anãdhinidhanam Vishnum Sarva Lokamahesvaram
Lokãdhyaksham Sthuvan Nithyam Sarva Dhukkã Thigo Bhavéth
Brahmanyam Sarva Dharmangyam Lokãnãm Keerthivardhanam
Lokanãtham Mahath Bhootham Sarva Bhootha Bhavothbhavam
Esha Mé Sarvadharmãnãm Dharmodhi Kathamo Mathaha
Yath Bhakthyã Pundari Kãksham Sthavai Rar-Chén Nara Ssatha
Paramam Yo Mahath Teja Paramam Yo Mahath Thapaha
Paramam Yo Mahath Brahma Paramam Ya Parãyanam
Pavithrãm Pavithram Yo Mangalãnãncha Mangalam
Daivatham Dévathãnãncha Bhoothãnãm Yovyaya Pithã 15
Yatha Sarvãni Bhoothãni Bhavanthyãdhi Yugãgamé
Yasmimscha Pralayam Yãnthi Punaréva Yugakshayé
Thasya Loka Pradhãnasya Jagan-Nãdhasya Bhoopathé
Vishnor Nama Sahasrm Mé Srunu Pãpa Bhayãpaham
Yãni Nãmãni Gounãni Vikyãthãni Mahãthmanaha
Rushibhi Parigeerthãni Thãni Vakshãyãmi Bhoothayé
Rushirnãmnãm Sahasrasya Védhavyãso Mahãmunihi
Chchando-Nushtup Thadha Dhévo Bhaghavãn Dhévagee-Suthaha
Amruthãm Soothbhavo Bheejam Shakthir Dhévaki Nandhanaha
Thrisãmã Hrudhayam Thasya Shãnthyarthé Viniyujyathe 20
Vishnum Jishnum Mahãvishnum Prabhavishum Mahéswaram
Anaika Roopa Dhaithyãntham Namãmi Purushoth-Thamam
Asya Sree Vishnor Dhivya Sahasranãma Sthothra Mahãmanthrasya
Sri Vedhavyaso Bhagavan Rishihi
Anushtup Ch-Chandaha
Sri Mahavishnu Paramãthmã Sirmãn Narãyano Dévathã
Amruthãm Shoothbavo Bãnurithi Beejam
Dévakee Nandhan Srashtéthi Sakthihi
Uthbava Kshobhano Déva Ithi Paramo Manthraha
Shankbhruth Nandhkee Chakreethi Keelakam
Shãrngadhanva Gadhãdhara Ithyasthram
Radhãngapãni Rakshobhya Ithi Néthram
Thrisãma Sãmaka Sãméthi Kavacham
Aanandam Parbrahméthi Yonihi
Rudhu Sudharsank Kaala Ithi Dhigbandhaha
Sri Viswaroopa Ithi Dhyãnam
Sri Mahavishnup Preethyarthe Sahasra Nama Japé Viniyogaha
Dhyãnam
Ksheerodhanvath Pradhésé Susi Mani Vilasath Saikathe Mouthikãnãm
Malãk Lupthãsanastha Spatikamani-Nibair Moukthikair Mandithaangaha
Suprai Rbhrai Radhaprai Ruprivirasithair Muktha Bheeyuusha Varshaihi
Anandheenap Puneeyaa Dhari Nalina Gadha Shankapaanir Mukundhaha
Bhoop-Paathau Yasya Nabhir Viyadhasoora-Nilach-Chandra Sauryau Cha Néthré
Karnãvasã Siro Dhyaur-Mukamapi Dhahano Yasya Vaastheyamapdhihi
Andhastham Yasya Vishvam Soor-Nara-Khaga-Gho-Bhogi-Gandharva-Dhaithyaihi
Chitram Ramramyathe Tham Thribhuvan-Vapusham Vishnu Meesham Namaami
Shaanthãkãram Bhujagasayanam Padhmanabham Surésam
Vishwãdhãram Gaganasadhrusham Mégavarnam Subhangam
Lakshmi Kãntham Kamalanayanam Yogihrudhyãna Gamyam
Vandhé Vishnum Bavabayaharm Sarvalokaikanadham
Megha Shyamam Peetha Kausheya Vcham
Shree Vatsangam Kausthubho Bhasithangam
Punyopetham Pundari Kayadaksham Vishnum Vande Sarva Lokaika Natham
Namas Samastha Bhothanam Adi Bhoothaya Bhoo Bruthe
Aneka Roopa Roopaya Vishanve Prabha Vishnave
Shashanka Chakram Saka Reeta Kundalam Sappetha Vasthram Sarasi Ruheshanam
Shara Vaksha Sthala Shobhi Kausthubam Namami Vishnum Shirasã Chathurbhujam 5
Chayayam Parijathasya Héma Simhasano Parihi
Aasina Mam-Bhutha-Shyãma-Mãyadaksha Malankrutham
Chandrananam Chathur Bhahum Shree Vatsanghitha Vakshasam
Rukmini Sathyabhamabhyam Sahitham Kirshnamasraye
Harihi Om
Vishvam Vishnur Vashatkaro Bhootha Bhavya Bhavath Prabhuhu
Bhoothakruth Bhoothabruth Bhavo Bhoothatma Bhootha Bhavanaha
Bhoothatma Paramathma Cha Mukthanam Parama Gathihi
Avya Yapurusha Sakshi Kshetrgno Ksharo Évacha
Yogo Yoga Vitham Nétha Prdhãna Purusheshwaraha
Narasimha Vabhu Shreeman Keshava Purushothamaha
Sarva Sharvash Shivas Sthanur Bhoothathir Nidhira Vyahayaha
Sambhavo Bhavono Bartha Prabava Prabhureeshwaraha
Swambu Shambur Adithya Pushkaraksho Mahasvanaha
Anadhi Nidhano Dhath Vidhath Dhathu Ruthmaha 5
Appréyo Rishi Keshah Padmnabho Mara Prabhuhu
Visha Karma Manusthvastha Sthavishta Shtaviro-Dhruvaha
Agrahya Sashvatha Krishno Lokidaksh Pradhr Dhanaha
Prabhuth Shrikuthãma Pavithrm Manglam Param
Eashana Prãnadha Prano Jyeshta Shreshta Praja Pathihi
Hiran Ya Garbho Bhoo Gahrbho Madhavo Madhu Sudhanaha
Ishvaro Vikrami Thanvi Medavi Vikrma Kramaha
Anuththamo Durãdarsha Kruthangya Kruthi-Raathmavan
Suresha Sharnam Sharma Vishva Retha Prajabhvaha
Ahath Samvathsaro Wyallaha Prathyas Sarvadharshanaha 10
Ajas Sarvesh Varas Sidhas Sidhi Sarva Dhiru Chithaha
Vrusha Gabhir Meyathma Sarva Yoga Vinisruthaha
Vasur Vasumanas Sathya Samãthmã Sammitha-Samaha
Amoga Pundarikaksho Vrushkarma Vrushakruthihi
Rudro Bahushira Babrur Viswayoni Suchichrvaha
Amrudha Sachvadha Sthanur Vraroha Mahathapaha
Sarvakaha Sarvavidhbaanur Vishwakseno Janardhanaha
Vedo Veda Vidhav Yango Vedãngo Vedvith Kavihi
Lokã Dhyakshas Surdhyaksho Dharma Dhyaksho Krutha Kruthaha
Chathurathma Chathur Vyuhachathur Thamshta Chathur Bhujaha 15
Prajishur Bhojanam Bhoktha Sahishnur Jagatha Thijaha
Anako Vijayo Jetha Vishva Yoni Punarvasuhu
Upendro Vamaha Pramshur Amogash Shsirurjithaha
Atheendras Sangrahas Sargo Dhruthatma Niyamo Yamaha
Védyo Vaidyas-Sadã-Yogi Veeraha Madhavo Madhuhu
Atheendriyo Mahãmãyo Mahothsaho Mahabalaha
Mahabuthir Mahaveeryo Mahashakthir Mahathyuthihi
Anir Deshya Vabhu Shreema-Naméyathmã Mahã-Thri-Dhruk
Maheshvaso Maheebartha Shreenivasa Satham Gathihi
Aniruddas Surananndo Govindo Gvindãm Pathihi 20
Marichir Thamano Hamsas Superno Pujagothamaha
Hiranya Nabhas Suthapã Padmanabha Prajapthihi
Amruthyus Sarva-Dhruk Simha-Sandhãtha Sandhimãm-Stiraha
Ajo Durmarshanas-Shãsthã Vishruthãtmã Surarihã
Gurur Gurthamo Thama Sathyas Sathya Parakramaha
Nimisho Nimishas Sragvi Vãchaspathi Rutharathee
Agraneer Gramanee Shreeman Nyãyo Néthã Sameeranaha
Sahasra Murthã Vishvãtmã Sahas-Rãkshas-Sahasrapath
Aavarthano Nivruthathma Samvradhas Sampra Mardhanaha
Ahas Samvarthako Vahni-Ranilo Dharani Dharaha 25
Suprasada Prasanãthma Vishwasruk Vishvabhuk Vibhuhu
Sathkartha Sathkrudhas Sadhur Janhoor Naryano Naraha
Asangeyo Prameyathma Vishista Shista Kruch-Chuchihi
Siddhartha Siddha Sankalpa Siddhida-Siddhi Sadhanaha
Vrushahee Vrushabho Vishnur Vrushaparva Vrusho Dharaha
Varthano Varthamãnaksha Vivikta Shruth Sagaraha
Subhujo Dhurtharo Vakmi Mahendhro Vasudo Vasuhu
Naikarupo Bruhathroopas Sibhivishta Praksanaha
Ojas-Théjo Dhyuuthidhara Prakãshatmã Pratãpanaha
Ruddhas Spashtã-Ksharo Manthra-Chandrãmshur Bhaskarathdhyuthihi 30
Amruthãm Shudh Bhavo Bhanu Shashabindu Sureshwaraha
Aushadham Jagadha Sethu Sathya Dharma Parãkramaha
Bhoothabhavya Bhavannatha Pavana Pãvano Nalaha
Kamahã Kamakruth Kantha Kama Kamapratha Prabhuhu
Yugadikruth Yugavartho Naika Mayo Mahasanaha
Athrushyo Vyaktha Roopashcha Sahasrajita Nandajith
Ishto Vishishta Thistéshta Shikandi Nahursho Vrushaha
Krodhaha Krodhakruth Kartha Vishva Bahoor Mahitharaha
Achyutha Prathitha Pranaha Prãnatho Vasuvanujaha
Apãm-Nidi Rathishtana Mapramatha Prathishtithaha 35
Skandaha Skandadaro Duryo Varado Vau Vãhanaha
Vaasudevo Bruhath Banur Adi Deva Purandaraha
Ashokas Stharanas Thara Shura Shurir Janéswaraha
Anukoola Shathãvartha Padmi Padma Nibhekshanaha
Padmanabho Ravindaksha Padmagarba Sharirabruth
Maharthrir Ruthro Vruthathma Mahãksho Garudadvajaha
Atula Sharabo Bheema Samayagno Havir Harhi
Sarva Lakshana Lakshañyo Lakshmivãn Samithanjayaha
Viksharo Rohitho Margo Héthur Damodara Sahaha
Maheetharo Mahãbhogo Vegavãnami Thashanaha 40
Uthbhava Shobhano Déva Shreegarba Parmeshvaraha
Karanam Kãranam Kartha Vikartha Gahnoguhaha
Vyavasayovyvasthanas Samasthana Sthando Druvaha
Pararthi Parama Spastha Dushta Pushta Subhekshanaha
Ramo Virãmo Viratho Margo Neyo Nayo Nayaha
Veera Shakthimathãm Sreshto Dharmo Dharma Vithuthamaha
Vaikunta Purusha Prãna Prãnadha Pranava Prathuhu
Hiranyagharbha Shtrugno Vyapto Vayu Rthokshajaha
Ruthu Sudarshana Kala Parameshti Parikrahaha
Ugra Smavatsaro Daksho Vishramo Vishva Dakshinaha 45
Vishthãra Sthãvaras-Sthãnu Pramãnam Beejama Vyayam
Artho Nartho Mahakosho Mahãbhogo Mahadhanaha
Anirvinna Sthãvishtobua Dharmayubo Mahãmakaha
Nakshathra Némir Nakshthri Kshamaha Kshaamaha Smihanaha
Yagña Ejyo Mahéjyascha Krathu Sathram Sathãngkadhihi
Sarva-Darshee Vimukthathma Sarvagno Gnana-Muth-Thamam
Suvratha Sumuga Sookshma Sukosha Sukada Suhruth
Manoharo Jithakrodho Virabãhur Vithãranaha
Swãpna Swavasho Vyãpi Naikathma Naik Karmakruth
Vatsaro Vathsalo Vatsee Rathnagarbo Dhaneswaraha 50
Dharmakrup Dharmakruth Dharmi Sathakshara Maksharam
Avignatha Sahasramshur Vidhãta Krutha Lakshanaha
Gapasthinémi Sathvastha Simho Bhootha Maheswaraha
Aadi Dévo Mahãdévo Dévésho Devabruthguruhu
Uththaro Gopathir Gopthã Gnãnkamya Purãthanaha
Sharira Bhoothabruth Bhokthã Kapindro Purdakshinaha
Somabo Mrudhapa Soma Purjith Purshothama
Vinayo Jaya Sathyando Dãrshaha Sathvatham Pathihi
Jeevo Vinayithã-Sakshi Mukundo Mita Vikramaha
Ambonidhi-Ranandhathmaa Maho-Dhadishayo-Ndhakaha 55
Ajo Mahaarha Swabhaavyo Jidaa Mitrah Pramodhanaha
Anando Nandano Nanda Satya Dharma Trivikramaha
Maharshi Kapila Acharya Kritagño Metini Pathihi
Tripada Tripaddhyaksho Maha Shrung Krutaantha Kruthu
Mãha Varãho Govinda Sushenah Kanakã-Ngadhi
Ghuyo Gabeero Gahano Gupthash-Chakra Gadhãdhãraha
Vedha Swaango Jith Krishno Druda-Sankrshano-Chuthaha
Varuno Vaaruno Vruksha Pushkaraaksho Mahamanãha
Bhagavan Bhagaha-Nandhi Vana Malee Halaayudhaha
Aadhithyo Jyothir Adhitya Sahishnur Gadhisattamaha 60
Sudhanwa Kanda Parashur Dhaarundo Dhravinapradhaha
Divas-Sprug Sarva-Drug-Vyãso Vachaspathi-Rayonijaha
Trisaama Saamagah Saamah Nirvaanam Beshajam Bhishaku
Sanya-Sakruchama Shantho Nishta Shanthi Parayanam
Shubaangah Shaantidha Srashtã Kumudhah Kuvaleshayaha
Gohito Gopathir Goptha Vrushabaaksho Vrusha Priyaha
Anivathee Nivruthaatma Samkshepta Kshema-Krucchivaha
Sreevatsa-Vakshã Sreevasha Sreepati Sreemataam Varaha
Sridha Srishah Srinivasah Srinidhi Srivibha-Vanaha
Sridharah Srikarah Shreyah Shriman Loka-Trayashrayaha 65
Swaksha Swanga Shadanando Nandir Jyothir Ganeshwaraha
Vichitaatma Vidhéyaatma Satkeertis Chinna Shamshayaha
Udeerna Sarvata-Chakshu-Raneesha Shaswata-Sthiraha
Bhooshayo Bhushano Bhoothir Vishoka Shoka Naashanaha
Archishmã-Narchita Kumbho Vishudhaatma Vishodhanaha
Aniruddho Pratirata Pradhyumno Mitavikramaha
Kalaneminiha Vira Shaurir Shoora Janeshwaraha
Trilokatma Trilokesha Keshava Keshiha Harihi
Kama Deva Kamapala Kamee Kantha Krutaagamha
Anirdheshyavapur-Vishur-Viro Anando Dhanan Jayaha 70
Bhramanyo Brahmankrud Brahma Brahma Brahma Vivardhanaha
Brahmavith Braahmano Brahmi Brahmagnyo Braamana Priyaha
Mahakramo Mahakarmã Mahãtejã Mahoragaha
Maha-Krathur Mahãyajva Mahayagno Maha Havihi
Stavya Stavapriya Sthothram Shthuthi Sthothaarana-Priyaha
Purna Purayithã Punya Punya Keerti Ranamayaha
Manojavas Theerthagaro Vasurédhã Vasupradhaha
Vasupradho Vãsudevo Vasur Vasumanã-Havihi
Satgati Sathkriti Satta Satbooti Satparayanaha
Shoora Seno Yajushresta Sannivasa Suyamuhaha 75
Bhootãvaso Vãsudevo Sarvãsu Nilayo Nalaha
Darphaha Darpadho Dhrupto Durdharo-Dhãparãjitaha
Vishwa Murtir Mahamurthir Deeptamurtir-Amoortiman
Aneka Moorti-Ravyakta Shatamoorti Shataananaha
Eko Naika Sava Ka Kim Yatat Pada Manutta-Mam
Lokabhandhur Lokanatho Madhavo Bhaktha Vatsalaha
Suvarnavarno Hemaango Varãngash Santha Nangathi
Veeraha Visham Shoonyo Drutãshee Rachalas Chalaha
Amãni Mãndho Manyo Lokswami Trilokdhruk
Sumedha Medhajo Dhanya Satya Medha Dharã-Dharaha 80
Tejovrusho Dhyudhidhara Sarva-Shastra-Brudãm Varaha
Pragraho Nigraho Vyagro Naika Shrungo Gadhã-Grajaha
Chaturmurti Chaturbahu Chaturvyuha Chatur Gathihi
Chatur Aatma Chturbhava Chturveda Videkapãt
Samãvarto Nivruttãtma Durjayo Duradikramaha
Dhurilabo Durgamo Durgo Durãvãso Durãrihã
Shubaango Lokasãranga Sthuthantus Tantu Vardhanaha
Indra Karma Mahãkarmã Krutakarmã Krutãgamaha
Uthbhava Sundara Sundho Ratna Nabha Sulochanaha
Arko Vajasana Shrungi Jayantu Sarva Vijjayee 85
Suvarna Bindhurakshobya Sarva Vageshwara Shwaraha
Mahãhrudho Mahãkartho Mahãbhootho Mahãnidhihi
Kumudha Kundhara Kundha Parjanya Pãvano Nilaha
Amrutãsho Mrutavapu Sarvagnya Sarvato Mukhaha
Sulabha Suvrata Siddha Shatrujit Shatrutãpanaha
Nyakrodho Dumbaro Chwaththas Chãnuraan-Dhranishoo Dhanaha
Shasrarchi Saptjihva Saptaida Sapta Vahanaha
Amoorti-Ranakho Chindyo Bhaya-Krut Bhayanãshanaha
Anur Bruhat Krusha Sthoolo Guna Brun Nir-Guno-Mahãn
Adhruta Svadruta Svãsya Prãgvamso Vamsa-Vardhanaha 90
Bhãrabrut Kathitho Yogi Yogeesha Sarva-Kãmadhaha
Ashrama Shramana Kshãma Suparno Vãyu Vãhanaha
Dhanurdharo Dhanurvedho Dando Damayitã Damaha
Aparãjita Sarvashaho Niyanthã Niyamo Yamaha
Satvavaãn Sãtvika Satyã Satyã Dharma Pãrayanaha
Abhipr Ãya Priyãr Horha Priyakrit Preetivardhanaha
Vihayã Sagatir Jyoti Suruchir Huta Bug Vibhuhu
Ravir Virochana Surya Savithã Ravi-Lochanaha
Ananta Hutabuk Bhoktha Sugadho Naikajhograjaha
Anirvirna Sadhãmasrshi Lokhadhistana-Madhbutaha 95
Sanãt Sanãt-Anamah Kapila Kapiravyaha
Svastidah Svatikrut Svasti Svastibuk Svasti Dakshinaha
Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha
Shabdhãtika Shabtasaha Shishira Sarva-Reekaraha
Akroora Peshalo Daksho Dakshinaha Kshminãm Varaha
Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha
Uttãrano Dushkruthihã Punyo Dur-Swapna Nashanaha
Veeraha Rakshna Sandho Jivana Paryasthithaha
Anantharoopo-Nanthasreer Jithamanyur Bayãpahaha
Chathurasro Gabheerãthma Ivdhisho Vyãdhsho Dhisaha 100
Anãthir Bhoorbhavo Lakshmi Suviro Ruchirãngadhaha
Janano Jana-Janmadir Bhimo Bhima Parãkramaha
Adãra Nilayo Dhãthã Pushpa Hãsa Prajã-Garaha
Urdhvaga Satpatã Chãra Prãnadha Pranava Pranaha
Pramãnam Prãna Nilaya Prãnabrut Prãna Jivanaha
Tatvam Tatva Videkãtma Janma Mrutyu Jarãthigaha
Bhoorbhuva Svastha-Srusthãra Savita Prapitãmahaha
Yogño Yagñapatir Yajva Yagnãngo Yagna Vãhanaha
Yagñabrudth Yagñakruth Yagñee Yagñabhug Yagña Sãdhanaha
Yagnãndha-Krudh Yagna-Guhya Manna-Mannãdha Evacha
Atmayoni Svayam Jãto Vaikhãna Sãmagãyanaha
Devaki Nandhana Shruastã Kshideesha Pãpa Nãshanaha
Sanghabrun Nandagi Chakri Shãrnga Dhanva Gadhã Dharaha
Rathanga Pani Rakshobhya Sarva Prharanãyudhaha
Sarva Prharanãyudha Om Nama Ithi
Vana Mali Gadhi Shãrngi Shangi Chakri Chanandhagi
Shreeman Narayano Vishnur Vãsudeva Abhirakshathu 108
(Repeat Three Times)
Itheetham Kirtaniyasya Keshavasya Mahãtmanaha
Nãmnãm Sahasram Divyãnãm Asheshena Prakeertitham
Ya Idham Shrunuyã Nityam Yaschabhi Parikeertayéth
Nãshubam Prapnuyath Kimchit Somutréha-Cha-Manavaha
Vedhaantago Bhrãmana-Syãt Kshatriyo Vijayee Bhavet
Vaishyo Dhana Samruta-Syãt Shoodhra Sukha-Mãvãpnuyat
Dharmarthi Prapnuath Dharma Marthaarthi Charthmãpnuyath
Kãmã-Navapnuyat Kami Prajãrti Chãpnuyãt Prajãm
Bhaktimãn Ya Sathodhdãya Shuchi-Sthagahamãnasaha
Sahasram Vãsudevasya Nãmnã-Metath Prakeertayedh 5
Yasha Prapnoti Vipulam Yãdhi Prãdhãnya-Mevacha
Achalãm Shriya Mãpnoti Shreya Praphnothya-Nuththamam
Nabhayam Kvachitãpnoti Veeryam Tejascha Vindhati
Bhavat-Yarogo Dyutimãn Bala Roopa Gunãnvitaha
Rogãrto Muchyate Rogãth Baddho Muchyetha Bhandhãnaãth
Bhayãn Muchyeta Bheethasthu Muchyetãpana Ãpataha
Durgãn-Yadhitharat-Yãshu Purusha Purushotamam
Stuvan Nãma Sahasrena Nityam Bhakti Samanvitaha
Vãsudevãshrayo Martyo Vãsudeva Parayanaha
Sarva Pãpa Vishuddhãtma Yãdhi Brahma Sanãthanam 10
Na Vãsudeva Bhaktãnã-Mashubham Vidhyate Kvachith
Janma Mrutyu Jarã Vyãdhi Bhayam Naivo Pajãyathe
Imam Sthava-Madheeyana Shraddha Bhakti Samanvitaha
Yujyetãtma Sukha Kshanti Shree-Dhriti Smruti Keertibhihi
Nakrodho Na Cha Mãtsaryam Na Lobho Nãshubhã Pathihi
Bhavanthi Kruta Punyãnãm Bhaktãnam Purushottame
Dhyausa Chandhrãrka Nakshtrã Kamdhisho Bhoor Mahodatihi
Vãsudevasya Veeryena Vidrutãni Mahãtmanaha
Sa-Sooraasoora Gandharvam Sa-Yakshorka Raakshasam
Jagathvasé Varthathétham Krushnasya Sasarãsaram 15
Indhriyãni Mano Buddhi Satyam Tejo Balam Dhrithihi
Vãsudevãtmakãn Yãhoohu Kshetram Kshetrangya Evacha
Sarvãkamãna Mãchãra Prathamam Parikalphithaha
Achara Prabhavo Dharmo Dharmasya Prabhurachyuthaha
Rushay Pitharo Devo Mahabhootani Dhatavaha
Jangamã Jangamam Chedham Jagan Naryanodh Bhavam
Yogo Gyãnam Tadã Saankhyam Vidhya Shilpãdhi Karmacha
Vedha Shaastrãni Vigyãna Metat Sarvam Janãrdhanath
Eko Vishnur Mahat Bhootam Pruthak Bhootani Yenekashaha
Treen Lokan Vyãpata Bhootãtma Bungthe Vishva Bhugavyaha 20
Imam Shavam Bhaghavatho Vishnor Vyãsena Keertidam
Padéthya Ichchét Purusha Shréeya Prãpthum Sukhani Cha
Vishveshra Majam Devam Jagadha Prabhu Vãpuyayam
Bhajanthiye Pushkarãksham Nadheyãnti Parãbhavam
Nadheyanti Parãbhava Om Nam Iti
Arjuna Uvacha
Padma Patra Vishãlãksha Padmanãbha Surottama
Bhaktãnãm Anuraktãnãm Trãtã Bhava Janãrdhana
Shree Bhagavan Uvacha
Yo Maam Nãma Shahasrena Shtotu Michathi Pãndava
Sohamékena Slokena Stuta Evana Sumshayaha
Sthuta Evana Samshaya Om Nama Ithi
Vyãsa Uvãcha
Vãsanaadh Vãsudevasya Vasitam Bhuvanatrayam
Sarva Bhoota Nivasosi Vasudeva Namosthuthe
Sri Vãsudeva Namosthutha Om Nama Ithi 25
Parvat Uvacha
Kenopayena Lakhuna Visnor Nãma Sahasrakam
Patyathe Pandithair Nityam Srothu Micchamyaham Prabho
Ishwara Uvacha
Shreerãma Rãma Rãméthi Ramé Rãme Manoramé
Sahasra Nãma Thattulyam Rãma Nãma Varanané (Repeat This Verse Three Times)
Shree Rãma Nama Varãnana Om Nama Ithi
Brahmo Uvacha
Namo Swananthãya Sahasra Murthayé Shasra Padakshi Siroru Bãhave
Sahasra Nãmne Purushãya Sãswate Sahasr Kodi Yugadãrine Namaha
Sahasra Kodi Yuga Dãrine Nam Om Nama Ithi
Sanjaya Uvacha
Etra Yogeshwara Krishno Yatra Pãrtho Dhanur Dharaha
Tatra Shri Vijayo Bhutir Dhruva Neetir Mathir Mama
Shree Bhagavan Uvacha
Ananya Shinttha Yantomã Yejanã Paryu Pãsathe
Tesham Nityabhiyuktãnãm Yogakshemam Vahãmyaham 30
Paritranaya Sadhunam Vinãshãya Cha Dhushkrutãm
Dharma Samsathãpanãrthãya Sambhavãmi Yuge Yuge
Artã Vishannã Shithilãscha Bheethã Koreshu Cha Vyathishu Vartamãnãhã
Samkeertya Narãyana Shabta Mãtram Vimukta Dhukka Sukhino Bhavanthu
Kãyena Vãchã Manasendriyerva Budhyãtma Nãva Prakruté Swabhãvath
Karomi Yadyat Sakalam Parasmai Narãyanãyetu Samarpayãmi.