Wednesday 13 April 2011

68: Lord Sri Venkateshwara Ashtotharam – (Astothara Sathnamavali)


Venkateshwara Ashtotharams are recited and chanted after Suprabhatam on every Saturdays, on every Yekadashi and also in the month of Margashira.

“Vinaa Venkatesam Nanaadho Nanatha
Sadhaa Venkatesam Smaraami Smaraami
Hare Venkatesa Praseedha Praseedha
Priyam Venkatesa Prayaccha Prayaccha”

The 108 names of Venkateswara – Ashtothara Satha Namavali of Venkateshwara are ;

Om Shri Ventakeshaya Namaha
OM Sreenivasaya Namaha
OM Laxmipataye Namaha
OM Anaamayaaya Namaha
OM Amruthamsaya Namaha
OM Jagadvandyaya Namaha
OM Govindaya Namaha
OM Shashvataya Namaha
OM Prabhave Namaha
OM Sheshadrinilayaya Namaha
OM Devaya Namaha
OM Keshavaya Namaha
OM Madhusudhanaya Namaha
OM Amrutaya Namaha
OM Madhavaya Namaha
OM Krishnaya Namaha
OM Sriharaye Namaha
OM Jnanapanjaraya Namaha
OM SreeVatsavakshase Namaha
OM Sarveshaya Namaha
OM Gopalaya Namaha
OM Purushotamaya Namaha
OM Gopeeshwaraya Namaha
OM Parasmyjyotishe Namaha
OM Vaikuntapataye Namaha
OM Avyayaya Namaha
OM Sudhaatanave Namaha
OM Yadavendraya Namaha
OM Nithyayavvanaroopavate Namaha
OM Chaturvedatmakaya Namaha
OM Vishnave Namaha
OM Achutyaya Namaha
OM Padminipriyaya Namaha
OM Dharapataye Namaha
OM Surapatye Namaha
OM Nirmalaya Namaha
OM Devapoojitaya Namaha
OM Chaturboojaya Namaha
OM Chakradaraya Namaha
OM Tridamne Namaha
OM Trigunashrayaya Namaha
OM Nirvikalpaya Namaha
OM Nishkalankaya Namaha
OM Niranthakaya Namaha
OM Niranjanaya Namaha
OM Nirabasaya Namaha
OM Nityatruptaya Namaha
OM Nirgunaya Namaha
OM Nirupadravaya Namaha
OM Gadhaadharaya Namaha
OM Shaarangapanaye Namaha
OM Nandakine Namaha
OM Shankhadarakaya Namaha
OM Anakemurtaye Namaha
OM Avyaktaya Namaha
OM Katihastaya Namaha
OM Varapradaya Namaha
OM Anekatmane Namaha
OM Deenabandhave Namaha
OM Aartalokabhayapradhaya
OM Akasharajavaradhaya Namaha
OM Yogihrutpadmamandhiraya Namaha
OM Dhamodharaya Namaha
OM Karunakaraya Namaha
OM Jagatpalayapapagnaya Namaha
OM Bhakthavatsalaya Namaha
OM Trivikramaya Namaha
OM Shishumaraya Namaha
OM Jatamakutashobhitaya Namaha
OM Shankamadyolasanmanjookinkinyadyakarakandakaya Namaha
OM Neelameghashyamatanave Namaha
OM Bilvapatrarchanapriyaya Namaha
OM Jagatvyapine Namaha
OM Jagatkartre Namaha
OM Jagatsakshine Namaha
OM Jagatpataya Namaha
OM Chintitarthapradaya Namaha
OM Jishnave Namaha
OM Daasharhaaya Namaha
OM Dhasharoopavate Namaha
OM Devakinandanaya Namaha
OM Shauraye Namaha
OM Hayagreevaya Namaha
OM Janardhanaya Namaha
OM Kanyashravanatharejyaya Namaha
OM Peetambharadharaya Namaha
OM Anagaya Namaha
OM Vanamaline Namaha
OM Padmanabhaya Namaha
OM Mrughayasaktamanasaya Namaha
OM Ashvaroodaya Namaha
OM Kadghadharine Namaha
OM Dhanarjanasamootsukaya Namaha
OM Ganasaralasanmadhyakasturitilakojjwalaya Namaha
OM Sachitandharoopaya Namaha
OM Jaganmangaladayakaya Namaha
OM Yajnaroopaya Namaha
OM Yajnabokthre Namaha
OM Chinmayaya Namaha
OM Parameshwaraya Namaha
OM Paramarthapradhaya Namaha
OM Shanthaya Namaha
OM Sreemathe Namaha
OM Dordhandhavikramaya Namaha
OM Paratparaya Namaha
OM Parasmaibrahmane Namaha
OM Sreevibhave Namaha
OM Jagadeeshwaraya Namaha

No comments:

Post a Comment