Sunday 1 May 2011

146: Surya Ashtakam – English

AdidEva namastubhyam praseeda mama bhAskara
dhivAkara namastubhyam prabhAkara namOstutE || 1


saptASva rathamaaruDham pracamDham kaSyapAtmajam
SwEtapadmadharam dEvam tam sooryam praNamaamyaham || 2


lOhitam rathamAruDham sarvalOka pitAmaham
mahApApaharam dEvam tam sUryam praNamAmyaham || 3


treiguNyam ca mahASUram brahma vishNu mahESwaram
mahApApaharam dEvam tam sUryam praNamAmyaham || 4


bRMhitaM tEjasAMpuMjam vAyurAkASa mEvaca
prabhustvaM sarvalOkAnAM taM sUryaM praNamAmyahaM || 5


baMdhUkapushpa saMkASaM harakuMDala bhUshitaM
Ekacakra dharaM dEvaM taM sUryaM praNamAmyahaM || 6


viSwESaM viSwakartAraM mahAtEjaha pradIpanam
mahApApaharaM dEvaM taM sUryaM praNamAmyahaM || 7


SrI vishNuM jagatAMnAthaM jnAna(gnana) vijnAna(vignana) mOkshadaM
mahApApaharaM dEvaM taM sUryaM praNamAmyahaM || 8


sUryAshTakaM paThEnnityaM grahapIDA praNASanaM
aputrO labhatEputram daridrO dhanavAn bhavEt || 9


amishaM madhupAnaM ca yaha karOti ravErdinE
saptajanma bhavEdrOgI janma janma daridratA || 10


strI taila madhumAMsAni yE tyajanti ravErdinE
na vyAdhi SOka dAridryaM, sUryalOkaM sa gacchati || 11


iti srI siva prOktam srI sUryAshtakam sampUrnam

No comments:

Post a Comment